Declension table of niravadyatva

Deva

NeuterSingularDualPlural
Nominativeniravadyatvam niravadyatve niravadyatvāni
Vocativeniravadyatva niravadyatve niravadyatvāni
Accusativeniravadyatvam niravadyatve niravadyatvāni
Instrumentalniravadyatvena niravadyatvābhyām niravadyatvaiḥ
Dativeniravadyatvāya niravadyatvābhyām niravadyatvebhyaḥ
Ablativeniravadyatvāt niravadyatvābhyām niravadyatvebhyaḥ
Genitiveniravadyatvasya niravadyatvayoḥ niravadyatvānām
Locativeniravadyatve niravadyatvayoḥ niravadyatveṣu

Compound niravadyatva -

Adverb -niravadyatvam -niravadyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria