Declension table of niravadya

Deva

NeuterSingularDualPlural
Nominativeniravadyam niravadye niravadyāni
Vocativeniravadya niravadye niravadyāni
Accusativeniravadyam niravadye niravadyāni
Instrumentalniravadyena niravadyābhyām niravadyaiḥ
Dativeniravadyāya niravadyābhyām niravadyebhyaḥ
Ablativeniravadyāt niravadyābhyām niravadyebhyaḥ
Genitiveniravadyasya niravadyayoḥ niravadyānām
Locativeniravadye niravadyayoḥ niravadyeṣu

Compound niravadya -

Adverb -niravadyam -niravadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria