Declension table of niravadhi

Deva

MasculineSingularDualPlural
Nominativeniravadhiḥ niravadhī niravadhayaḥ
Vocativeniravadhe niravadhī niravadhayaḥ
Accusativeniravadhim niravadhī niravadhīn
Instrumentalniravadhinā niravadhibhyām niravadhibhiḥ
Dativeniravadhaye niravadhibhyām niravadhibhyaḥ
Ablativeniravadheḥ niravadhibhyām niravadhibhyaḥ
Genitiveniravadheḥ niravadhyoḥ niravadhīnām
Locativeniravadhau niravadhyoḥ niravadhiṣu

Compound niravadhi -

Adverb -niravadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria