Declension table of niravadhi

Deva

FeminineSingularDualPlural
Nominativeniravadhiḥ niravadhī niravadhayaḥ
Vocativeniravadhe niravadhī niravadhayaḥ
Accusativeniravadhim niravadhī niravadhīḥ
Instrumentalniravadhyā niravadhibhyām niravadhibhiḥ
Dativeniravadhyai niravadhaye niravadhibhyām niravadhibhyaḥ
Ablativeniravadhyāḥ niravadheḥ niravadhibhyām niravadhibhyaḥ
Genitiveniravadhyāḥ niravadheḥ niravadhyoḥ niravadhīnām
Locativeniravadhyām niravadhau niravadhyoḥ niravadhiṣu

Compound niravadhi -

Adverb -niravadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria