Declension table of niratiśaya

Deva

NeuterSingularDualPlural
Nominativeniratiśayam niratiśaye niratiśayāni
Vocativeniratiśaya niratiśaye niratiśayāni
Accusativeniratiśayam niratiśaye niratiśayāni
Instrumentalniratiśayena niratiśayābhyām niratiśayaiḥ
Dativeniratiśayāya niratiśayābhyām niratiśayebhyaḥ
Ablativeniratiśayāt niratiśayābhyām niratiśayebhyaḥ
Genitiveniratiśayasya niratiśayayoḥ niratiśayānām
Locativeniratiśaye niratiśayayoḥ niratiśayeṣu

Compound niratiśaya -

Adverb -niratiśayam -niratiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria