Declension table of nirata

Deva

MasculineSingularDualPlural
Nominativenirataḥ niratau niratāḥ
Vocativenirata niratau niratāḥ
Accusativeniratam niratau niratān
Instrumentalniratena niratābhyām nirataiḥ niratebhiḥ
Dativeniratāya niratābhyām niratebhyaḥ
Ablativeniratāt niratābhyām niratebhyaḥ
Genitiveniratasya niratayoḥ niratānām
Locativenirate niratayoḥ nirateṣu

Compound nirata -

Adverb -niratam -niratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria