Declension table of nirarthaka

Deva

NeuterSingularDualPlural
Nominativenirarthakam nirarthake nirarthakāni
Vocativenirarthaka nirarthake nirarthakāni
Accusativenirarthakam nirarthake nirarthakāni
Instrumentalnirarthakena nirarthakābhyām nirarthakaiḥ
Dativenirarthakāya nirarthakābhyām nirarthakebhyaḥ
Ablativenirarthakāt nirarthakābhyām nirarthakebhyaḥ
Genitivenirarthakasya nirarthakayoḥ nirarthakānām
Locativenirarthake nirarthakayoḥ nirarthakeṣu

Compound nirarthaka -

Adverb -nirarthakam -nirarthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria