Declension table of nirapekṣin

Deva

NeuterSingularDualPlural
Nominativenirapekṣi nirapekṣiṇī nirapekṣīṇi
Vocativenirapekṣin nirapekṣi nirapekṣiṇī nirapekṣīṇi
Accusativenirapekṣi nirapekṣiṇī nirapekṣīṇi
Instrumentalnirapekṣiṇā nirapekṣibhyām nirapekṣibhiḥ
Dativenirapekṣiṇe nirapekṣibhyām nirapekṣibhyaḥ
Ablativenirapekṣiṇaḥ nirapekṣibhyām nirapekṣibhyaḥ
Genitivenirapekṣiṇaḥ nirapekṣiṇoḥ nirapekṣiṇām
Locativenirapekṣiṇi nirapekṣiṇoḥ nirapekṣiṣu

Compound nirapekṣi -

Adverb -nirapekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria