Declension table of nirapekṣatā

Deva

FeminineSingularDualPlural
Nominativenirapekṣatā nirapekṣate nirapekṣatāḥ
Vocativenirapekṣate nirapekṣate nirapekṣatāḥ
Accusativenirapekṣatām nirapekṣate nirapekṣatāḥ
Instrumentalnirapekṣatayā nirapekṣatābhyām nirapekṣatābhiḥ
Dativenirapekṣatāyai nirapekṣatābhyām nirapekṣatābhyaḥ
Ablativenirapekṣatāyāḥ nirapekṣatābhyām nirapekṣatābhyaḥ
Genitivenirapekṣatāyāḥ nirapekṣatayoḥ nirapekṣatānām
Locativenirapekṣatāyām nirapekṣatayoḥ nirapekṣatāsu

Adverb -nirapekṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria