Declension table of nirapekṣā

Deva

FeminineSingularDualPlural
Nominativenirapekṣā nirapekṣe nirapekṣāḥ
Vocativenirapekṣe nirapekṣe nirapekṣāḥ
Accusativenirapekṣām nirapekṣe nirapekṣāḥ
Instrumentalnirapekṣayā nirapekṣābhyām nirapekṣābhiḥ
Dativenirapekṣāyai nirapekṣābhyām nirapekṣābhyaḥ
Ablativenirapekṣāyāḥ nirapekṣābhyām nirapekṣābhyaḥ
Genitivenirapekṣāyāḥ nirapekṣayoḥ nirapekṣāṇām
Locativenirapekṣāyām nirapekṣayoḥ nirapekṣāsu

Adverb -nirapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria