Declension table of nirapekṣa

Deva

NeuterSingularDualPlural
Nominativenirapekṣam nirapekṣe nirapekṣāṇi
Vocativenirapekṣa nirapekṣe nirapekṣāṇi
Accusativenirapekṣam nirapekṣe nirapekṣāṇi
Instrumentalnirapekṣeṇa nirapekṣābhyām nirapekṣaiḥ
Dativenirapekṣāya nirapekṣābhyām nirapekṣebhyaḥ
Ablativenirapekṣāt nirapekṣābhyām nirapekṣebhyaḥ
Genitivenirapekṣasya nirapekṣayoḥ nirapekṣāṇām
Locativenirapekṣe nirapekṣayoḥ nirapekṣeṣu

Compound nirapekṣa -

Adverb -nirapekṣam -nirapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria