Declension table of niraparādha

Deva

NeuterSingularDualPlural
Nominativeniraparādham niraparādhe niraparādhāni
Vocativeniraparādha niraparādhe niraparādhāni
Accusativeniraparādham niraparādhe niraparādhāni
Instrumentalniraparādhena niraparādhābhyām niraparādhaiḥ
Dativeniraparādhāya niraparādhābhyām niraparādhebhyaḥ
Ablativeniraparādhāt niraparādhābhyām niraparādhebhyaḥ
Genitiveniraparādhasya niraparādhayoḥ niraparādhānām
Locativeniraparādhe niraparādhayoḥ niraparādheṣu

Compound niraparādha -

Adverb -niraparādham -niraparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria