Declension table of niraparādha

Deva

MasculineSingularDualPlural
Nominativeniraparādhaḥ niraparādhau niraparādhāḥ
Vocativeniraparādha niraparādhau niraparādhāḥ
Accusativeniraparādham niraparādhau niraparādhān
Instrumentalniraparādhena niraparādhābhyām niraparādhaiḥ niraparādhebhiḥ
Dativeniraparādhāya niraparādhābhyām niraparādhebhyaḥ
Ablativeniraparādhāt niraparādhābhyām niraparādhebhyaḥ
Genitiveniraparādhasya niraparādhayoḥ niraparādhānām
Locativeniraparādhe niraparādhayoḥ niraparādheṣu

Compound niraparādha -

Adverb -niraparādham -niraparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria