Declension table of nirahaṅkāra

Deva

NeuterSingularDualPlural
Nominativenirahaṅkāram nirahaṅkāre nirahaṅkārāṇi
Vocativenirahaṅkāra nirahaṅkāre nirahaṅkārāṇi
Accusativenirahaṅkāram nirahaṅkāre nirahaṅkārāṇi
Instrumentalnirahaṅkāreṇa nirahaṅkārābhyām nirahaṅkāraiḥ
Dativenirahaṅkārāya nirahaṅkārābhyām nirahaṅkārebhyaḥ
Ablativenirahaṅkārāt nirahaṅkārābhyām nirahaṅkārebhyaḥ
Genitivenirahaṅkārasya nirahaṅkārayoḥ nirahaṅkārāṇām
Locativenirahaṅkāre nirahaṅkārayoḥ nirahaṅkāreṣu

Compound nirahaṅkāra -

Adverb -nirahaṅkāram -nirahaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria