Declension table of nirabhilāṣa

Deva

NeuterSingularDualPlural
Nominativenirabhilāṣam nirabhilāṣe nirabhilāṣāṇi
Vocativenirabhilāṣa nirabhilāṣe nirabhilāṣāṇi
Accusativenirabhilāṣam nirabhilāṣe nirabhilāṣāṇi
Instrumentalnirabhilāṣeṇa nirabhilāṣābhyām nirabhilāṣaiḥ
Dativenirabhilāṣāya nirabhilāṣābhyām nirabhilāṣebhyaḥ
Ablativenirabhilāṣāt nirabhilāṣābhyām nirabhilāṣebhyaḥ
Genitivenirabhilāṣasya nirabhilāṣayoḥ nirabhilāṣāṇām
Locativenirabhilāṣe nirabhilāṣayoḥ nirabhilāṣeṣu

Compound nirabhilāṣa -

Adverb -nirabhilāṣam -nirabhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria