Declension table of nirātaṅka

Deva

MasculineSingularDualPlural
Nominativenirātaṅkaḥ nirātaṅkau nirātaṅkāḥ
Vocativenirātaṅka nirātaṅkau nirātaṅkāḥ
Accusativenirātaṅkam nirātaṅkau nirātaṅkān
Instrumentalnirātaṅkena nirātaṅkābhyām nirātaṅkaiḥ nirātaṅkebhiḥ
Dativenirātaṅkāya nirātaṅkābhyām nirātaṅkebhyaḥ
Ablativenirātaṅkāt nirātaṅkābhyām nirātaṅkebhyaḥ
Genitivenirātaṅkasya nirātaṅkayoḥ nirātaṅkānām
Locativenirātaṅke nirātaṅkayoḥ nirātaṅkeṣu

Compound nirātaṅka -

Adverb -nirātaṅkam -nirātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria