Declension table of nirākariṣṇu

Deva

MasculineSingularDualPlural
Nominativenirākariṣṇuḥ nirākariṣṇū nirākariṣṇavaḥ
Vocativenirākariṣṇo nirākariṣṇū nirākariṣṇavaḥ
Accusativenirākariṣṇum nirākariṣṇū nirākariṣṇūn
Instrumentalnirākariṣṇunā nirākariṣṇubhyām nirākariṣṇubhiḥ
Dativenirākariṣṇave nirākariṣṇubhyām nirākariṣṇubhyaḥ
Ablativenirākariṣṇoḥ nirākariṣṇubhyām nirākariṣṇubhyaḥ
Genitivenirākariṣṇoḥ nirākariṣṇvoḥ nirākariṣṇūnām
Locativenirākariṣṇau nirākariṣṇvoḥ nirākariṣṇuṣu

Compound nirākariṣṇu -

Adverb -nirākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria