Declension table of nirākariṣṇu

Deva

FeminineSingularDualPlural
Nominativenirākariṣṇuḥ nirākariṣṇū nirākariṣṇavaḥ
Vocativenirākariṣṇo nirākariṣṇū nirākariṣṇavaḥ
Accusativenirākariṣṇum nirākariṣṇū nirākariṣṇūḥ
Instrumentalnirākariṣṇvā nirākariṣṇubhyām nirākariṣṇubhiḥ
Dativenirākariṣṇvai nirākariṣṇave nirākariṣṇubhyām nirākariṣṇubhyaḥ
Ablativenirākariṣṇvāḥ nirākariṣṇoḥ nirākariṣṇubhyām nirākariṣṇubhyaḥ
Genitivenirākariṣṇvāḥ nirākariṣṇoḥ nirākariṣṇvoḥ nirākariṣṇūnām
Locativenirākariṣṇvām nirākariṣṇau nirākariṣṇvoḥ nirākariṣṇuṣu

Compound nirākariṣṇu -

Adverb -nirākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria