Declension table of nirākāra

Deva

NeuterSingularDualPlural
Nominativenirākāram nirākāre nirākārāṇi
Vocativenirākāra nirākāre nirākārāṇi
Accusativenirākāram nirākāre nirākārāṇi
Instrumentalnirākāreṇa nirākārābhyām nirākāraiḥ
Dativenirākārāya nirākārābhyām nirākārebhyaḥ
Ablativenirākārāt nirākārābhyām nirākārebhyaḥ
Genitivenirākārasya nirākārayoḥ nirākārāṇām
Locativenirākāre nirākārayoḥ nirākāreṣu

Compound nirākāra -

Adverb -nirākāram -nirākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria