Declension table of nirākāṅkṣa

Deva

NeuterSingularDualPlural
Nominativenirākāṅkṣam nirākāṅkṣe nirākāṅkṣāṇi
Vocativenirākāṅkṣa nirākāṅkṣe nirākāṅkṣāṇi
Accusativenirākāṅkṣam nirākāṅkṣe nirākāṅkṣāṇi
Instrumentalnirākāṅkṣeṇa nirākāṅkṣābhyām nirākāṅkṣaiḥ
Dativenirākāṅkṣāya nirākāṅkṣābhyām nirākāṅkṣebhyaḥ
Ablativenirākāṅkṣāt nirākāṅkṣābhyām nirākāṅkṣebhyaḥ
Genitivenirākāṅkṣasya nirākāṅkṣayoḥ nirākāṅkṣāṇām
Locativenirākāṅkṣe nirākāṅkṣayoḥ nirākāṅkṣeṣu

Compound nirākāṅkṣa -

Adverb -nirākāṅkṣam -nirākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria