Declension table of nirākṛta

Deva

NeuterSingularDualPlural
Nominativenirākṛtam nirākṛte nirākṛtāni
Vocativenirākṛta nirākṛte nirākṛtāni
Accusativenirākṛtam nirākṛte nirākṛtāni
Instrumentalnirākṛtena nirākṛtābhyām nirākṛtaiḥ
Dativenirākṛtāya nirākṛtābhyām nirākṛtebhyaḥ
Ablativenirākṛtāt nirākṛtābhyām nirākṛtebhyaḥ
Genitivenirākṛtasya nirākṛtayoḥ nirākṛtānām
Locativenirākṛte nirākṛtayoḥ nirākṛteṣu

Compound nirākṛta -

Adverb -nirākṛtam -nirākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria