Declension table of nirṛta

Deva

NeuterSingularDualPlural
Nominativenirṛtam nirṛte nirṛtāni
Vocativenirṛta nirṛte nirṛtāni
Accusativenirṛtam nirṛte nirṛtāni
Instrumentalnirṛtena nirṛtābhyām nirṛtaiḥ
Dativenirṛtāya nirṛtābhyām nirṛtebhyaḥ
Ablativenirṛtāt nirṛtābhyām nirṛtebhyaḥ
Genitivenirṛtasya nirṛtayoḥ nirṛtānām
Locativenirṛte nirṛtayoḥ nirṛteṣu

Compound nirṛta -

Adverb -nirṛtam -nirṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria