Declension table of nirṛṇa

Deva

NeuterSingularDualPlural
Nominativenirṛṇam nirṛṇe nirṛṇāni
Vocativenirṛṇa nirṛṇe nirṛṇāni
Accusativenirṛṇam nirṛṇe nirṛṇāni
Instrumentalnirṛṇena nirṛṇābhyām nirṛṇaiḥ
Dativenirṛṇāya nirṛṇābhyām nirṛṇebhyaḥ
Ablativenirṛṇāt nirṛṇābhyām nirṛṇebhyaḥ
Genitivenirṛṇasya nirṛṇayoḥ nirṛṇānām
Locativenirṛṇe nirṛṇayoḥ nirṛṇeṣu

Compound nirṛṇa -

Adverb -nirṛṇam -nirṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria