Declension table of nirṛṇa

Deva

MasculineSingularDualPlural
Nominativenirṛṇaḥ nirṛṇau nirṛṇāḥ
Vocativenirṛṇa nirṛṇau nirṛṇāḥ
Accusativenirṛṇam nirṛṇau nirṛṇān
Instrumentalnirṛṇena nirṛṇābhyām nirṛṇaiḥ nirṛṇebhiḥ
Dativenirṛṇāya nirṛṇābhyām nirṛṇebhyaḥ
Ablativenirṛṇāt nirṛṇābhyām nirṛṇebhyaḥ
Genitivenirṛṇasya nirṛṇayoḥ nirṛṇānām
Locativenirṛṇe nirṛṇayoḥ nirṛṇeṣu

Compound nirṛṇa -

Adverb -nirṛṇam -nirṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria