Declension table of nirṇayaka

Deva

MasculineSingularDualPlural
Nominativenirṇayakaḥ nirṇayakau nirṇayakāḥ
Vocativenirṇayaka nirṇayakau nirṇayakāḥ
Accusativenirṇayakam nirṇayakau nirṇayakān
Instrumentalnirṇayakena nirṇayakābhyām nirṇayakaiḥ nirṇayakebhiḥ
Dativenirṇayakāya nirṇayakābhyām nirṇayakebhyaḥ
Ablativenirṇayakāt nirṇayakābhyām nirṇayakebhyaḥ
Genitivenirṇayakasya nirṇayakayoḥ nirṇayakānām
Locativenirṇayake nirṇayakayoḥ nirṇayakeṣu

Compound nirṇayaka -

Adverb -nirṇayakam -nirṇayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria