Declension table of nipatana

Deva

NeuterSingularDualPlural
Nominativenipatanam nipatane nipatanāni
Vocativenipatana nipatane nipatanāni
Accusativenipatanam nipatane nipatanāni
Instrumentalnipatanena nipatanābhyām nipatanaiḥ
Dativenipatanāya nipatanābhyām nipatanebhyaḥ
Ablativenipatanāt nipatanābhyām nipatanebhyaḥ
Genitivenipatanasya nipatanayoḥ nipatanānām
Locativenipatane nipatanayoḥ nipataneṣu

Compound nipatana -

Adverb -nipatanam -nipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria