Declension table of nipātita

Deva

NeuterSingularDualPlural
Nominativenipātitam nipātite nipātitāni
Vocativenipātita nipātite nipātitāni
Accusativenipātitam nipātite nipātitāni
Instrumentalnipātitena nipātitābhyām nipātitaiḥ
Dativenipātitāya nipātitābhyām nipātitebhyaḥ
Ablativenipātitāt nipātitābhyām nipātitebhyaḥ
Genitivenipātitasya nipātitayoḥ nipātitānām
Locativenipātite nipātitayoḥ nipātiteṣu

Compound nipātita -

Adverb -nipātitam -nipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria