Declension table of ninīṣu

Deva

FeminineSingularDualPlural
Nominativeninīṣuḥ ninīṣū ninīṣavaḥ
Vocativeninīṣo ninīṣū ninīṣavaḥ
Accusativeninīṣum ninīṣū ninīṣūḥ
Instrumentalninīṣvā ninīṣubhyām ninīṣubhiḥ
Dativeninīṣvai ninīṣave ninīṣubhyām ninīṣubhyaḥ
Ablativeninīṣvāḥ ninīṣoḥ ninīṣubhyām ninīṣubhyaḥ
Genitiveninīṣvāḥ ninīṣoḥ ninīṣvoḥ ninīṣūṇām
Locativeninīṣvām ninīṣau ninīṣvoḥ ninīṣuṣu

Compound ninīṣu -

Adverb -ninīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria