सुबन्तावली ?निनर्तिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिनर्तिष्यमाणः निनर्तिष्यमाणौ निनर्तिष्यमाणाः
सम्बोधनम्निनर्तिष्यमाण निनर्तिष्यमाणौ निनर्तिष्यमाणाः
द्वितीयानिनर्तिष्यमाणम् निनर्तिष्यमाणौ निनर्तिष्यमाणान्
तृतीयानिनर्तिष्यमाणेन निनर्तिष्यमाणाभ्याम् निनर्तिष्यमाणैः निनर्तिष्यमाणेभिः
चतुर्थीनिनर्तिष्यमाणाय निनर्तिष्यमाणाभ्याम् निनर्तिष्यमाणेभ्यः
पञ्चमीनिनर्तिष्यमाणात् निनर्तिष्यमाणाभ्याम् निनर्तिष्यमाणेभ्यः
षष्ठीनिनर्तिष्यमाणस्य निनर्तिष्यमाणयोः निनर्तिष्यमाणानाम्
सप्तमीनिनर्तिष्यमाणे निनर्तिष्यमाणयोः निनर्तिष्यमाणेषु

समास निनर्तिष्यमाण

अव्यय ॰निनर्तिष्यमाणम् ॰निनर्तिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria