Declension table of nināda

Deva

MasculineSingularDualPlural
Nominativeninādaḥ ninādau ninādāḥ
Vocativenināda ninādau ninādāḥ
Accusativeninādam ninādau ninādān
Instrumentalninādena ninādābhyām ninādaiḥ ninādebhiḥ
Dativeninādāya ninādābhyām ninādebhyaḥ
Ablativeninādāt ninādābhyām ninādebhyaḥ
Genitiveninādasya ninādayoḥ ninādānām
Locativenināde ninādayoḥ ninādeṣu

Compound nināda -

Adverb -ninādam -ninādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria