Declension table of nimittasaptamī

Deva

FeminineSingularDualPlural
Nominativenimittasaptamī nimittasaptamyau nimittasaptamyaḥ
Vocativenimittasaptami nimittasaptamyau nimittasaptamyaḥ
Accusativenimittasaptamīm nimittasaptamyau nimittasaptamīḥ
Instrumentalnimittasaptamyā nimittasaptamībhyām nimittasaptamībhiḥ
Dativenimittasaptamyai nimittasaptamībhyām nimittasaptamībhyaḥ
Ablativenimittasaptamyāḥ nimittasaptamībhyām nimittasaptamībhyaḥ
Genitivenimittasaptamyāḥ nimittasaptamyoḥ nimittasaptamīnām
Locativenimittasaptamyām nimittasaptamyoḥ nimittasaptamīṣu

Compound nimittasaptami - nimittasaptamī -

Adverb -nimittasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria