Declension table of nimitta

Deva

MasculineSingularDualPlural
Nominativenimittaḥ nimittau nimittāḥ
Vocativenimitta nimittau nimittāḥ
Accusativenimittam nimittau nimittān
Instrumentalnimittena nimittābhyām nimittaiḥ nimittebhiḥ
Dativenimittāya nimittābhyām nimittebhyaḥ
Ablativenimittāt nimittābhyām nimittebhyaḥ
Genitivenimittasya nimittayoḥ nimittānām
Locativenimitte nimittayoḥ nimitteṣu

Compound nimitta -

Adverb -nimittam -nimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria