Declension table of niketa

Deva

MasculineSingularDualPlural
Nominativeniketaḥ niketau niketāḥ
Vocativeniketa niketau niketāḥ
Accusativeniketam niketau niketān
Instrumentalniketena niketābhyām niketaiḥ niketebhiḥ
Dativeniketāya niketābhyām niketebhyaḥ
Ablativeniketāt niketābhyām niketebhyaḥ
Genitiveniketasya niketayoḥ niketānām
Locativenikete niketayoḥ niketeṣu

Compound niketa -

Adverb -niketam -niketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria