Declension table of nikaṣa

Deva

NeuterSingularDualPlural
Nominativenikaṣam nikaṣe nikaṣāṇi
Vocativenikaṣa nikaṣe nikaṣāṇi
Accusativenikaṣam nikaṣe nikaṣāṇi
Instrumentalnikaṣeṇa nikaṣābhyām nikaṣaiḥ
Dativenikaṣāya nikaṣābhyām nikaṣebhyaḥ
Ablativenikaṣāt nikaṣābhyām nikaṣebhyaḥ
Genitivenikaṣasya nikaṣayoḥ nikaṣāṇām
Locativenikaṣe nikaṣayoḥ nikaṣeṣu

Compound nikaṣa -

Adverb -nikaṣam -nikaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria