Declension table of nikaṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nikaṣaṇam | nikaṣaṇe | nikaṣaṇāni |
Vocative | nikaṣaṇa | nikaṣaṇe | nikaṣaṇāni |
Accusative | nikaṣaṇam | nikaṣaṇe | nikaṣaṇāni |
Instrumental | nikaṣaṇena | nikaṣaṇābhyām | nikaṣaṇaiḥ |
Dative | nikaṣaṇāya | nikaṣaṇābhyām | nikaṣaṇebhyaḥ |
Ablative | nikaṣaṇāt | nikaṣaṇābhyām | nikaṣaṇebhyaḥ |
Genitive | nikaṣaṇasya | nikaṣaṇayoḥ | nikaṣaṇānām |
Locative | nikaṣaṇe | nikaṣaṇayoḥ | nikaṣaṇeṣu |