Declension table of nikṣepa

Deva

MasculineSingularDualPlural
Nominativenikṣepaḥ nikṣepau nikṣepāḥ
Vocativenikṣepa nikṣepau nikṣepāḥ
Accusativenikṣepam nikṣepau nikṣepān
Instrumentalnikṣepeṇa nikṣepābhyām nikṣepaiḥ nikṣepebhiḥ
Dativenikṣepāya nikṣepābhyām nikṣepebhyaḥ
Ablativenikṣepāt nikṣepābhyām nikṣepebhyaḥ
Genitivenikṣepasya nikṣepayoḥ nikṣepāṇām
Locativenikṣepe nikṣepayoḥ nikṣepeṣu

Compound nikṣepa -

Adverb -nikṣepam -nikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria