Declension table of nikṛti

Deva

NeuterSingularDualPlural
Nominativenikṛti nikṛtinī nikṛtīni
Vocativenikṛti nikṛtinī nikṛtīni
Accusativenikṛti nikṛtinī nikṛtīni
Instrumentalnikṛtinā nikṛtibhyām nikṛtibhiḥ
Dativenikṛtine nikṛtibhyām nikṛtibhyaḥ
Ablativenikṛtinaḥ nikṛtibhyām nikṛtibhyaḥ
Genitivenikṛtinaḥ nikṛtinoḥ nikṛtīnām
Locativenikṛtini nikṛtinoḥ nikṛtiṣu

Compound nikṛti -

Adverb -nikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria