Declension table of nikṛta

Deva

NeuterSingularDualPlural
Nominativenikṛtam nikṛte nikṛtāni
Vocativenikṛta nikṛte nikṛtāni
Accusativenikṛtam nikṛte nikṛtāni
Instrumentalnikṛtena nikṛtābhyām nikṛtaiḥ
Dativenikṛtāya nikṛtābhyām nikṛtebhyaḥ
Ablativenikṛtāt nikṛtābhyām nikṛtebhyaḥ
Genitivenikṛtasya nikṛtayoḥ nikṛtānām
Locativenikṛte nikṛtayoḥ nikṛteṣu

Compound nikṛta -

Adverb -nikṛtam -nikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria