Declension table of nikṛntana

Deva

NeuterSingularDualPlural
Nominativenikṛntanam nikṛntane nikṛntanāni
Vocativenikṛntana nikṛntane nikṛntanāni
Accusativenikṛntanam nikṛntane nikṛntanāni
Instrumentalnikṛntanena nikṛntanābhyām nikṛntanaiḥ
Dativenikṛntanāya nikṛntanābhyām nikṛntanebhyaḥ
Ablativenikṛntanāt nikṛntanābhyām nikṛntanebhyaḥ
Genitivenikṛntanasya nikṛntanayoḥ nikṛntanānām
Locativenikṛntane nikṛntanayoḥ nikṛntaneṣu

Compound nikṛntana -

Adverb -nikṛntanam -nikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria