Declension table of nikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenikṛṣṭam nikṛṣṭe nikṛṣṭāni
Vocativenikṛṣṭa nikṛṣṭe nikṛṣṭāni
Accusativenikṛṣṭam nikṛṣṭe nikṛṣṭāni
Instrumentalnikṛṣṭena nikṛṣṭābhyām nikṛṣṭaiḥ
Dativenikṛṣṭāya nikṛṣṭābhyām nikṛṣṭebhyaḥ
Ablativenikṛṣṭāt nikṛṣṭābhyām nikṛṣṭebhyaḥ
Genitivenikṛṣṭasya nikṛṣṭayoḥ nikṛṣṭānām
Locativenikṛṣṭe nikṛṣṭayoḥ nikṛṣṭeṣu

Compound nikṛṣṭa -

Adverb -nikṛṣṭam -nikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria