Declension table of nikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenikṛṣṭaḥ nikṛṣṭau nikṛṣṭāḥ
Vocativenikṛṣṭa nikṛṣṭau nikṛṣṭāḥ
Accusativenikṛṣṭam nikṛṣṭau nikṛṣṭān
Instrumentalnikṛṣṭena nikṛṣṭābhyām nikṛṣṭaiḥ nikṛṣṭebhiḥ
Dativenikṛṣṭāya nikṛṣṭābhyām nikṛṣṭebhyaḥ
Ablativenikṛṣṭāt nikṛṣṭābhyām nikṛṣṭebhyaḥ
Genitivenikṛṣṭasya nikṛṣṭayoḥ nikṛṣṭānām
Locativenikṛṣṭe nikṛṣṭayoḥ nikṛṣṭeṣu

Compound nikṛṣṭa -

Adverb -nikṛṣṭam -nikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria