Declension table of nītimat

Deva

MasculineSingularDualPlural
Nominativenītimān nītimantau nītimantaḥ
Vocativenītiman nītimantau nītimantaḥ
Accusativenītimantam nītimantau nītimataḥ
Instrumentalnītimatā nītimadbhyām nītimadbhiḥ
Dativenītimate nītimadbhyām nītimadbhyaḥ
Ablativenītimataḥ nītimadbhyām nītimadbhyaḥ
Genitivenītimataḥ nītimatoḥ nītimatām
Locativenītimati nītimatoḥ nītimatsu

Compound nītimat -

Adverb -nītimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria