सुबन्तावली नीरक्षीरविवेक

Roma

पुमान्एकद्विबहु
प्रथमानीरक्षीरविवेकः नीरक्षीरविवेकौ नीरक्षीरविवेकाः
सम्बोधनम्नीरक्षीरविवेक नीरक्षीरविवेकौ नीरक्षीरविवेकाः
द्वितीयानीरक्षीरविवेकम् नीरक्षीरविवेकौ नीरक्षीरविवेकान्
तृतीयानीरक्षीरविवेकेण नीरक्षीरविवेकाभ्याम् नीरक्षीरविवेकैः नीरक्षीरविवेकेभिः
चतुर्थीनीरक्षीरविवेकाय नीरक्षीरविवेकाभ्याम् नीरक्षीरविवेकेभ्यः
पञ्चमीनीरक्षीरविवेकात् नीरक्षीरविवेकाभ्याम् नीरक्षीरविवेकेभ्यः
षष्ठीनीरक्षीरविवेकस्य नीरक्षीरविवेकयोः नीरक्षीरविवेकाणाम्
सप्तमीनीरक्षीरविवेके नीरक्षीरविवेकयोः नीरक्षीरविवेकेषु

समास नीरक्षीरविवेक

अव्यय ॰नीरक्षीरविवेकम् ॰नीरक्षीरविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria