Declension table of nīmāya

Deva

MasculineSingularDualPlural
Nominativenīmāyaḥ nīmāyau nīmāyāḥ
Vocativenīmāya nīmāyau nīmāyāḥ
Accusativenīmāyam nīmāyau nīmāyān
Instrumentalnīmāyena nīmāyābhyām nīmāyaiḥ nīmāyebhiḥ
Dativenīmāyāya nīmāyābhyām nīmāyebhyaḥ
Ablativenīmāyāt nīmāyābhyām nīmāyebhyaḥ
Genitivenīmāyasya nīmāyayoḥ nīmāyānām
Locativenīmāye nīmāyayoḥ nīmāyeṣu

Compound nīmāya -

Adverb -nīmāyam -nīmāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria