Declension table of nīma

Deva

MasculineSingularDualPlural
Nominativenīmaḥ nīmau nīmāḥ
Vocativenīma nīmau nīmāḥ
Accusativenīmam nīmau nīmān
Instrumentalnīmena nīmābhyām nīmaiḥ nīmebhiḥ
Dativenīmāya nīmābhyām nīmebhyaḥ
Ablativenīmāt nīmābhyām nīmebhyaḥ
Genitivenīmasya nīmayoḥ nīmānām
Locativenīme nīmayoḥ nīmeṣu

Compound nīma -

Adverb -nīmam -nīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria