Declension table of nīlavarṇatva

Deva

NeuterSingularDualPlural
Nominativenīlavarṇatvam nīlavarṇatve nīlavarṇatvāni
Vocativenīlavarṇatva nīlavarṇatve nīlavarṇatvāni
Accusativenīlavarṇatvam nīlavarṇatve nīlavarṇatvāni
Instrumentalnīlavarṇatvena nīlavarṇatvābhyām nīlavarṇatvaiḥ
Dativenīlavarṇatvāya nīlavarṇatvābhyām nīlavarṇatvebhyaḥ
Ablativenīlavarṇatvāt nīlavarṇatvābhyām nīlavarṇatvebhyaḥ
Genitivenīlavarṇatvasya nīlavarṇatvayoḥ nīlavarṇatvānām
Locativenīlavarṇatve nīlavarṇatvayoḥ nīlavarṇatveṣu

Compound nīlavarṇatva -

Adverb -nīlavarṇatvam -nīlavarṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria