Declension table of nīlasukhādi

Deva

MasculineSingularDualPlural
Nominativenīlasukhādiḥ nīlasukhādī nīlasukhādayaḥ
Vocativenīlasukhāde nīlasukhādī nīlasukhādayaḥ
Accusativenīlasukhādim nīlasukhādī nīlasukhādīn
Instrumentalnīlasukhādinā nīlasukhādibhyām nīlasukhādibhiḥ
Dativenīlasukhādaye nīlasukhādibhyām nīlasukhādibhyaḥ
Ablativenīlasukhādeḥ nīlasukhādibhyām nīlasukhādibhyaḥ
Genitivenīlasukhādeḥ nīlasukhādyoḥ nīlasukhādīnām
Locativenīlasukhādau nīlasukhādyoḥ nīlasukhādiṣu

Compound nīlasukhādi -

Adverb -nīlasukhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria