Declension table of nīlamata

Deva

NeuterSingularDualPlural
Nominativenīlamatam nīlamate nīlamatāni
Vocativenīlamata nīlamate nīlamatāni
Accusativenīlamatam nīlamate nīlamatāni
Instrumentalnīlamatena nīlamatābhyām nīlamataiḥ
Dativenīlamatāya nīlamatābhyām nīlamatebhyaḥ
Ablativenīlamatāt nīlamatābhyām nīlamatebhyaḥ
Genitivenīlamatasya nīlamatayoḥ nīlamatānām
Locativenīlamate nīlamatayoḥ nīlamateṣu

Compound nīlamata -

Adverb -nīlamatam -nīlamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria