Declension table of ?nīlamakṣikā

Deva

FeminineSingularDualPlural
Nominativenīlamakṣikā nīlamakṣike nīlamakṣikāḥ
Vocativenīlamakṣike nīlamakṣike nīlamakṣikāḥ
Accusativenīlamakṣikām nīlamakṣike nīlamakṣikāḥ
Instrumentalnīlamakṣikayā nīlamakṣikābhyām nīlamakṣikābhiḥ
Dativenīlamakṣikāyai nīlamakṣikābhyām nīlamakṣikābhyaḥ
Ablativenīlamakṣikāyāḥ nīlamakṣikābhyām nīlamakṣikābhyaḥ
Genitivenīlamakṣikāyāḥ nīlamakṣikayoḥ nīlamakṣikāṇām
Locativenīlamakṣikāyām nīlamakṣikayoḥ nīlamakṣikāsu

Adverb -nīlamakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria