सुबन्तावली ?नीलमक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमानीलमक्षिका नीलमक्षिके नीलमक्षिकाः
सम्बोधनम्नीलमक्षिके नीलमक्षिके नीलमक्षिकाः
द्वितीयानीलमक्षिकाम् नीलमक्षिके नीलमक्षिकाः
तृतीयानीलमक्षिकया नीलमक्षिकाभ्याम् नीलमक्षिकाभिः
चतुर्थीनीलमक्षिकायै नीलमक्षिकाभ्याम् नीलमक्षिकाभ्यः
पञ्चमीनीलमक्षिकायाः नीलमक्षिकाभ्याम् नीलमक्षिकाभ्यः
षष्ठीनीलमक्षिकायाः नीलमक्षिकयोः नीलमक्षिकाणाम्
सप्तमीनीलमक्षिकायाम् नीलमक्षिकयोः नीलमक्षिकासु

अव्यय ॰नीलमक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria